We're in beta. Stay tuned for updates.x
Loading...
PODCAST

बालमोदिनी

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ।

All Episodes

10:17
सर्वे चोराः
sa
4:25
ज्ञानोदयः
sa
5:35
बुद्धिर्यस्य धनं तस्य
sa
7:54
आदिमः ऋषिः
sa
4:45
परिहासपरिणामः
sa
3:48
सत्सङ्गतिः सुखाय
sa
6:31
आत्मश्लाघा नैव श्रेयसे
sa
4:32
जठरे धराम्यहम्
sa
7:37
चमत्कारः
sa
7:15
घटस्य मौनम्
sa
4:00
लोकज्ञानमेव वरम्
sa
2:53
भगवद्भक्तः कुलशेखरः
sa
4:58
बुद्धिवन्तः पशुपक्षिणः
sa
1:54
नम्रस्वभावः एव श्रेष्ठः
sa
5:08
अश्रुतपूर्वः श्लोकः
sa
7:10
विवेकोदयः
sa
4:31
गुरुदक्षिणा
sa
4:05
नन्दीश्वरः
sa
6:21
पातिव्रत्यप्रभावः
sa
4:48
गुरुतरं कार्यम्
sa
387 results

Similar Podcasts