We're in beta. Stay tuned for updates.x
Loading...
PODCAST

बालमोदिनी

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ।

All Episodes

3:16
देवसृष्टिः
sa
6:02
पश्य मे रूपाणि ....
sa
6:17
प्रकृतिं यान्ति भूतानि
sa
3:14
न नीयते सूची अपि
sa
6:51
नीलमाधवः
sa
4:01
जनप्रीतिः
sa
3:32
अत्याज्या जन्मभूमिः
sa
5:27
अमृतं प्राप्तुम् अर्हति सः एव
sa
4:45
यथा सूचितं तथैव कृतम्
sa
4:10
करुणाशाली
sa
5:21
दैवचित्तस्य गतिः अनूह्या
sa
2:48
गुरूणां पूजा
sa
3:14
यथा भावः तथा फलम्
sa
5:51
सर्वे भवन्तु सुखिनः
sa
9:57
शङ्करः करुणाकरः
sa
6:32
त्रयः प्रश्नाः
sa
3:56
सर्वं सुष्ठु
sa
4:05
वणिजः बुद्धिमत्ता
sa
7:28
किं न साध्यम् अभ्यासेन ?
sa
2:37
दृढा मातृभक्तिः
sa
387 results

Similar Podcasts