We're in beta. Stay tuned for updates.x
Loading...
PODCAST

बालमोदिनी

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ।

All Episodes

4:41
सा योग्यता
sa
6:06
सद्यः प्रक्षालकवृत्तिः
sa
2:45
यद्यदाचरति श्रेष्ठः.....
sa
3:25
कुटीरपरिवर्तनम्
sa
5:01
सः एव साधुः
sa
4:01
वैराग्यस्य महिमा
sa
2:56
यादृशं मनः तादृशः कायः
sa
4:42
उपदेशाचरणयोः अन्तरम्
sa
8:24
सर्वश्रेष्ठः पुण्यात्मा
sa
4:13
सङ्गीतं देशरक्षणाय अपि !!
sa
3:18
खड्गस्य गुणवत्ता
sa
3:58
सर्वं भगवतः लीला
sa
3:17
अकबर-बीरबलयोः स्वप्नः
sa
2:45
आत्मज्ञानप्राप्तिः.....
sa
4:57
जयः अमलवर्मणः......
sa
2:37
चतुरः वणिक्
sa
4:19
यथा कृत्यं तथा फलम्
sa
5:23
वसुधैव कुटुम्बकम्
sa
4:19
बलीयसी भवितव्यता
sa
2:38
वर्तमाने वर्तितव्यम्
sa
387 results

Similar Podcasts