We're in beta. Stay tuned for updates.x
Loading...
PODCAST

बालमोदिनी

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ।

All Episodes

4:33
त्रयः प्रश्नाः
sa
4:33
त्रयः पुत्राः
sa
3:50
मूर्खः पण्डितः
sa
5:22
चरणचिह्नचिन्तनम्
sa
4:57
भक्तसेवा
sa
2:30
भीमावतारः
sa
4:54
मधुरवचनानि
sa
6:37
प्रयत्नो विधेयः प्रयत्नो विधेयः
sa
2:40
मा कुरु गर्वम्
sa
2:53
आदर्शः निरुद्धः
sa
5:41
सत्यवादी चोरः
sa
4:45
उड्डयनसमर्थः अश्वः
sa
2:45
दानस्य महिमा
sa
2:02
सुखस्य मन्त्रः
sa
6:32
अर्थहीनं वस्तुजातम्
sa
4:56
कन्यायाः पतिनिर्णयः
sa
4:20
संसारमोहः
sa
4:25
रहस्यस्य कुञ्चिका
sa
4:31
सुकन्यया निर्मितः आमलकीप्राशः
sa
3:30
ईश्वरसाक्षात्कारः
sa
387 results

Similar Podcasts