We're in beta. Stay tuned for updates.x
Loading...
PODCAST

बालमोदिनी

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ।

All Episodes

4:56
यथा चिन्तनं तथा फलम्
sa
7:50
अनपेक्षिता सेवा
sa
7:24
सङ्घे शक्तिः कलौ युगे
sa
4:59
अतिलोभः विनाशाय भवति
sa
5:05
सद्भक्तः अम्बरीषः
sa
6:37
सहकारस्य महिमा
sa
5:23
शापिता पुष्पिकाराज्ञी
sa
4:48
चोरः पेटिका च
sa
4:10
चिकित्सा बधिरतायाः
sa
3:05
ज्ञानेन नम्रभावः
sa
4:01
नृपस्य न्यायः
sa
2:01
विचित्रवाञ्छा
sa
3:55
श्रीरामस्य महिमा
sa
3:00
चन्द्रक्षयः
sa
3:47
साक्षी गोपालः
sa
2:13
दृढः विश्वासः
sa
2:56
सिद्धिः चिन्तनानुरिणी
sa
3:30
प्रजाहितचिन्तकः देवापिः
sa
3:41
बीजभूतं सम्भाषणम्
sa
2:41
आसन्दस्य न्यायनिर्णयः
sa
443 results

Similar Podcasts