We're in beta. Stay tuned for updates.x
Loading...
PODCAST

बालमोदिनी

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ।

All Episodes

3:45
बुद्धिर्यस्य फलं तस्य
sa
5:14
फलं परनिन्दायाः
sa
4:51
श्रेष्ठतमं कार्यम्
sa
6:55
अन्नदातुः वृत्तिः
sa
4:15
मन्त्रिणः युक्तिः
sa
3:12
मातृऋणम्
sa
4:23
स्वतन्त्रतायाः महत्त्वम्
sa
4:52
यद्यदाचरति श्रेष्ठः
sa
5:53
अपरिवर्तनीयः‌ विधिनियमः
sa
3:10
वीरतारापोरः
sa
6:11
चक्रवत् परिवर्तन्ते दुःखानि च सुःखानि च
sa
5:51
न्यायस्य महिमा
sa
4:48
बुद्धिमान् शशः
sa
4:51
मध्वपतिः
sa
4:20
शिवाजेः औदार्यम्
sa
4:04
ज्ञानतो ज्येष्ठत्वम्
sa
7:28
त्रयः पाषाणखण्डाः
sa
3:38
अखण्डः विश्वासः
sa
5:56
जीवनपथः
sa
4:06
महादाता
sa
387 results

Similar Podcasts