We're in beta. Stay tuned for updates.x
Loading...
PODCAST

बालमोदिनी

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ।

All Episodes

6:03
भीमभक्तिः
sa
4:29
गुरुसन्निधिः
sa
4:59
निष्ठा
sa
4:07
रोटिकाद्वयम्
sa
3:57
वीरवनिता
sa
3:07
अपूर्वः विजयः
sa
6:19
जयदेवस्य औदार्यम्
sa
6:34
वणिजः कृपणता
sa
7:31
तृतीयं नेत्रम्
sa
4:10
सत्यप्रियता
sa
3:38
समयप्रज्ञा
sa
5:00
वास्तविकः ज्ञानी
sa
5:07
न फलति भाग्यम् अलसस्य
sa
3:35
अश्रुतपूर्वा कथा
sa
4:38
दोषः कस्य ?
sa
4:21
विवेकः
sa
4:29
मूल्यं मनुष्यस्य
sa
4:51
न शाम्यति वैरं वैरेण
sa
3:28
शुकस्य कृतज्ञता
sa
3:09
स्थानस्य प्रभावः
sa
387 results

Similar Podcasts