We're in beta. Stay tuned for updates.x
Loading...
PODCAST

बालमोदिनी

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ।

All Episodes

7:46
भक्तः दामाजी पन्तः
sa
2:40
चरति चरतो भगः
sa
4:57
गन्तव्यः मार्गः
sa
4:13
मूल्यं दुधस्य
sa
6:06
कः महामूर्खः ?
sa
5:43
रामसेवाचूडामणिः हनूमान्
sa
2:32
एतत् भवदीयम् ..
sa
3:05
विश्वासः नास्ति किम् ?
sa
2:44
अयि, मयेदं किं कृतम् !
sa
6:13
सत्सङ्गस्य श्रेष्ठत्वम्
sa
7:04
सा मञ्जुला कोकिला
sa
3:12
पात्रताम् अनुसृत्य
sa
3:55
काकः चलति हंसगत्या
sa
5:44
अहङ्कारी मशकः
sa
3:13
क्षणस्थायि सौन्दर्यम्
sa
3:08
मातुः उपदेशः
sa
4:16
कतमः योग्यः ?
sa
3:31
महावीरस्य धैर्यम्
sa
3:49
सर्वमेव भवतः विधानम्
sa
3:52
सुविचार्य हि कर्तव्यम्
sa
387 results

Similar Podcasts