We're in beta. Stay tuned for updates.x
Loading...
PODCAST

बालमोदिनी

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ।

All Episodes

2:47
अभिमानधनः कविः
sa
3:50
अमृतपुत्राः
sa
3:02
वरुणमन्त्रः
sa
2:59
शिल्पिनः चयनम्
sa
3:29
मूल्यवत् उपायनम्
sa
3:17
दर्शनमात्रेण उपेक्षा न उचिता
sa
3:03
उत्कृष्टं प्रशासनं कीदृशम्?
sa
3:53
महिलानां मानरक्षणम्
sa
2:07
मित्रस्य निमित्तम्
sa
2:24
पुण्यकार्यपरम्परा
sa
2:53
भागवतपारायणस्य प्रभावः
sa
2:49
प्रतिमानां सन्देशः
sa
2:26
ध्यानात् सिद्ध्यति अभीष्टम्
sa
3:13
उज्ज्वला स्वातन्त्र्यप्रीतिः
sa
3:35
वीरत्यागी विश्वनाथदासः
sa
2:55
श्रद्धा
sa
3:23
दुश्चिन्तनं पापाय
sa
2:55
निर्धनबालिकायाः निःस्पृहता
sa
2:27
वेणोः समुत्पत्तिः
sa
2:44
चत्वारि सूत्राणि
sa
380 results

Similar Podcasts