We're in beta. Stay tuned for updates.x
Loading...
PODCAST

बालमोदिनी

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ।

All Episodes

3:35
वीरत्यागी विश्वनाथदासः
sa
2:55
श्रद्धा
sa
3:23
दुश्चिन्तनं पापाय
sa
2:55
निर्धनबालिकायाः निःस्पृहता
sa
2:27
वेणोः समुत्पत्तिः
sa
2:44
चत्वारि सूत्राणि
sa
3:18
अचञ्चलं मनः
sa
2:41
आत्मा अलङ्करणीयः, न शरीरम्
sa
2:45
पिच्छधारिताकारणम्
sa
3:22
वृक्षस्य चक्रवर्तित्वम्
sa
2:33
प्रकाशः अन्धकारं प्रति गच्छेत्
sa
4:30
परिवर्तनम्
sa
3:46
धनं देशसेवायै
sa
2:51
गाननिपुणः उलूकः गानबन्धुः
sa
2:40
मानसपूजायाः महिमा
sa
1:32
भाग्ये यत् लिखितं तदेव प्राप्यते
sa
3:05
अन्तरङ्गशुद्धिः
sa
2:23
मनः दर्पणः एव
sa
4:58
वेदविदः पक्षिणः
sa
3:45
बुद्धिर्यस्य फलं तस्य
sa
366 results

Similar Podcasts